Krishna Das
4AM Hanuman Chalisa
Shrī guru charaṇ saroja raja nija mana mukura sudhāri
baraṇau raghubara bimala jasu jo dāyaka phala chāri
buddhihīna tanu jānike sumiraũ pawana kumār
bala buddhi vidyā dehu mohĩ harahu kalesha bikār
siyā vara rāmchandra pada jaya sharanam
1. jaya hanumāna jñāna guṇa sāgar
jaya kapīsa tihũ loka ujāgar
2. rāma dūta atulita bala dhāmā
añjani putra pavanasuta nāmā
3. mahābīra bikrama bajaraṅgī
kumati nivāra sumati ke saṅgī
4. kañchana barana birāja subesā
kānana kuṇḍala kuñchita kesa
mantra:
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya
Letras de canciones
5. hātha vajra au dhvajā birājai
kaṅdhe mūnja jane-ū sājai
6. shaṅkara suvana kesarī nandana
teja pratāpa mahā jaga bandana
7. vidyāvāna guṇī ati chātura,
rāma kāja karibe ko ātura
8. prabhu charitra sunibe ko rasiyā
rāma lakhana sītā mana basiyā
mantra:
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya
9. sūkshma rūpa dhari siyahĩ dikhāvā
bikaṭa rūpa dhari laṇka jarāvā
10. bhīma rūpa dhari asura saṅhāre
rāmachandraji ke kāja saṅvāre
11. lāya sajīvana lakhana jiyāye
shrī raghubīra harashi ura lāye
12. raghupati kīnhī bahuta barā-ī
tuma mama priya bharatahi sama bhā-ī
mantra:
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya
13. sahasa badana tumharo jasa gāvaĩ
asa kahi shrīpati kaṇṭha lagāvaĩ
14. sanakādika brahmādi munīsā
nārada shārada sahita ahīsā
15. yama kubera digapāla jahāṅ te
kabi kobida kahi sakĩ kahāṅ te
16. tuma upakāra sugrīvahĩ kīnhā
rāma milāya rājapada dīnhā
mantra:
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya
17. tumharo mantra vibhīshana mānā
laṇkeshvara bha-e saba jaga jānā
18. yuga sahasra yojana para bhānū
līlyo tāhi madhura phala jānū
19. prabhu mudrikā meli mukha māhīṅ
jaladhi lānghi gaye acharaja nāhīṅ
20. durgama kāja jagata ke jete
sugama anugraha tumhare tete
mantra:
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya
21. rāma duāre tuma rakhavāre
hota na ājñā binu paisāre
22. saba sukha lahai tumhārī sharanā
tuma rakshaka kāhū ko ḍara nā
23. āpana teja samhārau āpai
tīnõ loka hāṅka tẽ kāṅpai
24. bhūta pisācha nikaṭa nahĩ āvai
mahābīra jaba nāma sunāvai
mantra:
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya
25. nāsai roga hare saba pīrā
japata nirantara hanumata bīrā
26. saṇkaṭa se hanumāna chhuṛāvai
mana krama bachana dhyāna jo lāvai
27. saba para rāma tapasvī rājā
tina ke kāja sakala tuma sājā
28. aura manoratha jo ko-ī lāvai
só-ī amita jīvana phala pāvai
mantra:
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya
29. chārõ yuga paratāpa tumhārā
hai parasiddha jagata ujiyārā
30. sādhu santa ke tuma rakhavāre
asura nikandana rāma dulāre
31. ashṭa siddhi nau nidhi ke dātā
asa bara dīna jānakī mātā
32. rāma rasāyana tūmhare pāsā
sadā raho raghupati ke dāsā
mantra:
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya
33. tumhare bhajana rāmajī ko pāvai
janma janma ke duhkha bisarāvai
34. antakāla raghubara pura jā-ī
jahāṅ janma hari-bhakta kahā-ī
35. aura devatā chitta na dara-ī
hanumata se-i sarva sukha kara-ī
36. sankaṭa kaṭai mitai saba pīrā
jo sumirai hanumata bala bīrā
mantra:
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya
37. jai jai jai hanumāna gosā-ī
kṛpā karahu gurudeva kī nā-ī
38. jo shata bāra pāṭha kara ko-ī
chūṭahi bandi mahā sukha ho-ī
39. jo yaha paṛe hanumāna chālīsā
hoya siddhi sākhī gaurīsā
40. tulasīdāsa sadā hari cherā
kījai nātha hṛdaya mahã ḍerā
mantra:
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya
pavana tanaya saṅkaṭa harana maṅgala mūrati rūpa
rāma lakhana sītā sahita hṛdaya basahu sura bhūpa
siyā vara rāmchandra pada jaya sharanam
maṅgala mūrati māruta nandana
sakala amaṅgala mūla nikandana
mantra:
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya
....
(Dank an Alexander Schüßler für den Text)
From Letras Mania