Krishna Das

4AM Hanuman Chalisa
Shrī guru charaṇ saroja raja nija mana mukura sudhāri baraṇau raghubara bimala jasu jo dāyaka phala chāri buddhihīna tanu jānike sumiraũ pawana kumār bala buddhi vidyā dehu mohĩ harahu kalesha bikār siyā vara rāmchandra pada jaya sharanam 1. jaya hanumāna jñāna guṇa sāgar jaya kapīsa tihũ loka ujāgar 2. rāma dūta atulita bala dhāmā añjani putra pavanasuta nāmā 3. mahābīra bikrama bajaraṅgī kumati nivāra sumati ke saṅgī 4. kañchana barana birāja subesā kānana kuṇḍala kuñchita kesa mantra: om namo bhagavate pawamānandanāya om namo bhagavate anjaninandanāya om namo bhagavate pawamānandanāya om namo bhagavate anjaninandanāya Letras de canciones 5. hātha vajra au dhvajā birājai kaṅdhe mūnja jane-ū sājai 6. shaṅkara suvana kesarī nandana teja pratāpa mahā jaga bandana 7. vidyāvāna guṇī ati chātura, rāma kāja karibe ko ātura 8. prabhu charitra sunibe ko rasiyā rāma lakhana sītā mana basiyā mantra: om namo bhagavate pawamānandanāya om namo bhagavate anjaninandanāya om namo bhagavate pawamānandanāya om namo bhagavate anjaninandanāya 9. sūkshma rūpa dhari siyahĩ dikhāvā bikaṭa rūpa dhari laṇka jarāvā 10. bhīma rūpa dhari asura saṅhāre rāmachandraji ke kāja saṅvāre 11. lāya sajīvana lakhana jiyāye shrī raghubīra harashi ura lāye 12. raghupati kīnhī bahuta barā-ī tuma mama priya bharatahi sama bhā-ī mantra: om namo bhagavate pawamānandanāya om namo bhagavate anjaninandanāya om namo bhagavate pawamānandanāya om namo bhagavate anjaninandanāya 13. sahasa badana tumharo jasa gāvaĩ asa kahi shrīpati kaṇṭha lagāvaĩ 14. sanakādika brahmādi munīsā nārada shārada sahita ahīsā 15. yama kubera digapāla jahāṅ te kabi kobida kahi sakĩ kahāṅ te 16. tuma upakāra sugrīvahĩ kīnhā rāma milāya rājapada dīnhā mantra: om namo bhagavate pawamānandanāya om namo bhagavate anjaninandanāya om namo bhagavate pawamānandanāya om namo bhagavate anjaninandanāya 17. tumharo mantra vibhīshana mānā laṇkeshvara bha-e saba jaga jānā 18. yuga sahasra yojana para bhānū līlyo tāhi madhura phala jānū 19. prabhu mudrikā meli mukha māhīṅ jaladhi lānghi gaye acharaja nāhīṅ 20. durgama kāja jagata ke jete sugama anugraha tumhare tete mantra: om namo bhagavate pawamānandanāya om namo bhagavate anjaninandanāya om namo bhagavate pawamānandanāya om namo bhagavate anjaninandanāya 21. rāma duāre tuma rakhavāre hota na ājñā binu paisāre 22. saba sukha lahai tumhārī sharanā tuma rakshaka kāhū ko ḍara nā 23. āpana teja samhārau āpai tīnõ loka hāṅka tẽ kāṅpai 24. bhūta pisācha nikaṭa nahĩ āvai mahābīra jaba nāma sunāvai mantra: om namo bhagavate pawamānandanāya om namo bhagavate anjaninandanāya om namo bhagavate pawamānandanāya om namo bhagavate anjaninandanāya 25. nāsai roga hare saba pīrā japata nirantara hanumata bīrā 26. saṇkaṭa se hanumāna chhuṛāvai mana krama bachana dhyāna jo lāvai 27. saba para rāma tapasvī rājā tina ke kāja sakala tuma sājā 28. aura manoratha jo ko-ī lāvai só-ī amita jīvana phala pāvai mantra: om namo bhagavate pawamānandanāya om namo bhagavate anjaninandanāya om namo bhagavate pawamānandanāya om namo bhagavate anjaninandanāya 29. chārõ yuga paratāpa tumhārā hai parasiddha jagata ujiyārā 30. sādhu santa ke tuma rakhavāre asura nikandana rāma dulāre 31. ashṭa siddhi nau nidhi ke dātā asa bara dīna jānakī mātā 32. rāma rasāyana tūmhare pāsā sadā raho raghupati ke dāsā mantra: om namo bhagavate pawamānandanāya om namo bhagavate anjaninandanāya om namo bhagavate pawamānandanāya om namo bhagavate anjaninandanāya 33. tumhare bhajana rāmajī ko pāvai janma janma ke duhkha bisarāvai 34. antakāla raghubara pura jā-ī jahāṅ janma hari-bhakta kahā-ī 35. aura devatā chitta na dara-ī hanumata se-i sarva sukha kara-ī 36. sankaṭa kaṭai mitai saba pīrā jo sumirai hanumata bala bīrā mantra: om namo bhagavate pawamānandanāya om namo bhagavate anjaninandanāya om namo bhagavate pawamānandanāya om namo bhagavate anjaninandanāya 37. jai jai jai hanumāna gosā-ī kṛpā karahu gurudeva kī nā-ī 38. jo shata bāra pāṭha kara ko-ī chūṭahi bandi mahā sukha ho-ī 39. jo yaha paṛe hanumāna chālīsā hoya siddhi sākhī gaurīsā 40. tulasīdāsa sadā hari cherā kījai nātha hṛdaya mahã ḍerā mantra: om namo bhagavate pawamānandanāya om namo bhagavate anjaninandanāya om namo bhagavate pawamānandanāya om namo bhagavate anjaninandanāya pavana tanaya saṅkaṭa harana maṅgala mūrati rūpa rāma lakhana sītā sahita hṛdaya basahu sura bhūpa siyā vara rāmchandra pada jaya sharanam maṅgala mūrati māruta nandana sakala amaṅgala mūla nikandana mantra: om namo bhagavate pawamānandanāya om namo bhagavate anjaninandanāya om namo bhagavate pawamānandanāya om namo bhagavate anjaninandanāya om namo bhagavate pawamānandanāya om namo bhagavate anjaninandanāya om namo bhagavate pawamānandanāya om namo bhagavate anjaninandanāya .... (Dank an Alexander Schüßler für den Text) From Letras Mania